Declension table of ?daivahīna

Deva

NeuterSingularDualPlural
Nominativedaivahīnam daivahīne daivahīnāni
Vocativedaivahīna daivahīne daivahīnāni
Accusativedaivahīnam daivahīne daivahīnāni
Instrumentaldaivahīnena daivahīnābhyām daivahīnaiḥ
Dativedaivahīnāya daivahīnābhyām daivahīnebhyaḥ
Ablativedaivahīnāt daivahīnābhyām daivahīnebhyaḥ
Genitivedaivahīnasya daivahīnayoḥ daivahīnānām
Locativedaivahīne daivahīnayoḥ daivahīneṣu

Compound daivahīna -

Adverb -daivahīnam -daivahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria