Declension table of ?daivāyatta

Deva

MasculineSingularDualPlural
Nominativedaivāyattaḥ daivāyattau daivāyattāḥ
Vocativedaivāyatta daivāyattau daivāyattāḥ
Accusativedaivāyattam daivāyattau daivāyattān
Instrumentaldaivāyattena daivāyattābhyām daivāyattaiḥ daivāyattebhiḥ
Dativedaivāyattāya daivāyattābhyām daivāyattebhyaḥ
Ablativedaivāyattāt daivāyattābhyām daivāyattebhyaḥ
Genitivedaivāyattasya daivāyattayoḥ daivāyattānām
Locativedaivāyatte daivāyattayoḥ daivāyatteṣu

Compound daivāyatta -

Adverb -daivāyattam -daivāyattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria