Declension table of ?daivānurodhin

Deva

MasculineSingularDualPlural
Nominativedaivānurodhī daivānurodhinau daivānurodhinaḥ
Vocativedaivānurodhin daivānurodhinau daivānurodhinaḥ
Accusativedaivānurodhinam daivānurodhinau daivānurodhinaḥ
Instrumentaldaivānurodhinā daivānurodhibhyām daivānurodhibhiḥ
Dativedaivānurodhine daivānurodhibhyām daivānurodhibhyaḥ
Ablativedaivānurodhinaḥ daivānurodhibhyām daivānurodhibhyaḥ
Genitivedaivānurodhinaḥ daivānurodhinoḥ daivānurodhinām
Locativedaivānurodhini daivānurodhinoḥ daivānurodhiṣu

Compound daivānurodhi -

Adverb -daivānurodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria