Declension table of ?daivāhaurātra

Deva

NeuterSingularDualPlural
Nominativedaivāhaurātram daivāhaurātre daivāhaurātrāṇi
Vocativedaivāhaurātra daivāhaurātre daivāhaurātrāṇi
Accusativedaivāhaurātram daivāhaurātre daivāhaurātrāṇi
Instrumentaldaivāhaurātreṇa daivāhaurātrābhyām daivāhaurātraiḥ
Dativedaivāhaurātrāya daivāhaurātrābhyām daivāhaurātrebhyaḥ
Ablativedaivāhaurātrāt daivāhaurātrābhyām daivāhaurātrebhyaḥ
Genitivedaivāhaurātrasya daivāhaurātrayoḥ daivāhaurātrāṇām
Locativedaivāhaurātre daivāhaurātrayoḥ daivāhaurātreṣu

Compound daivāhaurātra -

Adverb -daivāhaurātram -daivāhaurātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria