Declension table of ?daityapurohita

Deva

MasculineSingularDualPlural
Nominativedaityapurohitaḥ daityapurohitau daityapurohitāḥ
Vocativedaityapurohita daityapurohitau daityapurohitāḥ
Accusativedaityapurohitam daityapurohitau daityapurohitān
Instrumentaldaityapurohitena daityapurohitābhyām daityapurohitaiḥ daityapurohitebhiḥ
Dativedaityapurohitāya daityapurohitābhyām daityapurohitebhyaḥ
Ablativedaityapurohitāt daityapurohitābhyām daityapurohitebhyaḥ
Genitivedaityapurohitasya daityapurohitayoḥ daityapurohitānām
Locativedaityapurohite daityapurohitayoḥ daityapurohiteṣu

Compound daityapurohita -

Adverb -daityapurohitam -daityapurohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria