Declension table of ?daityāntaka

Deva

MasculineSingularDualPlural
Nominativedaityāntakaḥ daityāntakau daityāntakāḥ
Vocativedaityāntaka daityāntakau daityāntakāḥ
Accusativedaityāntakam daityāntakau daityāntakān
Instrumentaldaityāntakena daityāntakābhyām daityāntakaiḥ daityāntakebhiḥ
Dativedaityāntakāya daityāntakābhyām daityāntakebhyaḥ
Ablativedaityāntakāt daityāntakābhyām daityāntakebhyaḥ
Genitivedaityāntakasya daityāntakayoḥ daityāntakānām
Locativedaityāntake daityāntakayoḥ daityāntakeṣu

Compound daityāntaka -

Adverb -daityāntakam -daityāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria