Declension table of ?dāśvasā

Deva

FeminineSingularDualPlural
Nominativedāśvasā dāśvase dāśvasāḥ
Vocativedāśvase dāśvase dāśvasāḥ
Accusativedāśvasām dāśvase dāśvasāḥ
Instrumentaldāśvasayā dāśvasābhyām dāśvasābhiḥ
Dativedāśvasāyai dāśvasābhyām dāśvasābhyaḥ
Ablativedāśvasāyāḥ dāśvasābhyām dāśvasābhyaḥ
Genitivedāśvasāyāḥ dāśvasayoḥ dāśvasānām
Locativedāśvasāyām dāśvasayoḥ dāśvasāsu

Adverb -dāśvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria