Declension table of ?dāśva

Deva

NeuterSingularDualPlural
Nominativedāśvam dāśve dāśvāni
Vocativedāśva dāśve dāśvāni
Accusativedāśvam dāśve dāśvāni
Instrumentaldāśvena dāśvābhyām dāśvaiḥ
Dativedāśvāya dāśvābhyām dāśvebhyaḥ
Ablativedāśvāt dāśvābhyām dāśvebhyaḥ
Genitivedāśvasya dāśvayoḥ dāśvānām
Locativedāśve dāśvayoḥ dāśveṣu

Compound dāśva -

Adverb -dāśvam -dāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria