Declension table of ?dāśavāja

Deva

NeuterSingularDualPlural
Nominativedāśavājam dāśavāje dāśavājāni
Vocativedāśavāja dāśavāje dāśavājāni
Accusativedāśavājam dāśavāje dāśavājāni
Instrumentaldāśavājena dāśavājābhyām dāśavājaiḥ
Dativedāśavājāya dāśavājābhyām dāśavājebhyaḥ
Ablativedāśavājāt dāśavājābhyām dāśavājebhyaḥ
Genitivedāśavājasya dāśavājayoḥ dāśavājānām
Locativedāśavāje dāśavājayoḥ dāśavājeṣu

Compound dāśavāja -

Adverb -dāśavājam -dāśavājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria