Declension table of ?dāśatva

Deva

NeuterSingularDualPlural
Nominativedāśatvam dāśatve dāśatvāni
Vocativedāśatva dāśatve dāśatvāni
Accusativedāśatvam dāśatve dāśatvāni
Instrumentaldāśatvena dāśatvābhyām dāśatvaiḥ
Dativedāśatvāya dāśatvābhyām dāśatvebhyaḥ
Ablativedāśatvāt dāśatvābhyām dāśatvebhyaḥ
Genitivedāśatvasya dāśatvayoḥ dāśatvānām
Locativedāśatve dāśatvayoḥ dāśatveṣu

Compound dāśatva -

Adverb -dāśatvam -dāśatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria