Declension table of ?dāśataya

Deva

NeuterSingularDualPlural
Nominativedāśatayam dāśataye dāśatayāni
Vocativedāśataya dāśataye dāśatayāni
Accusativedāśatayam dāśataye dāśatayāni
Instrumentaldāśatayena dāśatayābhyām dāśatayaiḥ
Dativedāśatayāya dāśatayābhyām dāśatayebhyaḥ
Ablativedāśatayāt dāśatayābhyām dāśatayebhyaḥ
Genitivedāśatayasya dāśatayayoḥ dāśatayānām
Locativedāśataye dāśatayayoḥ dāśatayeṣu

Compound dāśataya -

Adverb -dāśatayam -dāśatayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria