Declension table of dāśaspati

Deva

MasculineSingularDualPlural
Nominativedāśaspatiḥ dāśaspatī dāśaspatayaḥ
Vocativedāśaspate dāśaspatī dāśaspatayaḥ
Accusativedāśaspatim dāśaspatī dāśaspatīn
Instrumentaldāśaspatinā dāśaspatibhyām dāśaspatibhiḥ
Dativedāśaspataye dāśaspatibhyām dāśaspatibhyaḥ
Ablativedāśaspateḥ dāśaspatibhyām dāśaspatibhyaḥ
Genitivedāśaspateḥ dāśaspatyoḥ dāśaspatīnām
Locativedāśaspatau dāśaspatyoḥ dāśaspatiṣu

Compound dāśaspati -

Adverb -dāśaspati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria