Declension table of ?dāśakaputra

Deva

MasculineSingularDualPlural
Nominativedāśakaputraḥ dāśakaputrau dāśakaputrāḥ
Vocativedāśakaputra dāśakaputrau dāśakaputrāḥ
Accusativedāśakaputram dāśakaputrau dāśakaputrān
Instrumentaldāśakaputreṇa dāśakaputrābhyām dāśakaputraiḥ dāśakaputrebhiḥ
Dativedāśakaputrāya dāśakaputrābhyām dāśakaputrebhyaḥ
Ablativedāśakaputrāt dāśakaputrābhyām dāśakaputrebhyaḥ
Genitivedāśakaputrasya dāśakaputrayoḥ dāśakaputrāṇām
Locativedāśakaputre dāśakaputrayoḥ dāśakaputreṣu

Compound dāśakaputra -

Adverb -dāśakaputram -dāśakaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria