Declension table of ?dāśakaṇṭha

Deva

MasculineSingularDualPlural
Nominativedāśakaṇṭhaḥ dāśakaṇṭhau dāśakaṇṭhāḥ
Vocativedāśakaṇṭha dāśakaṇṭhau dāśakaṇṭhāḥ
Accusativedāśakaṇṭham dāśakaṇṭhau dāśakaṇṭhān
Instrumentaldāśakaṇṭhena dāśakaṇṭhābhyām dāśakaṇṭhaiḥ dāśakaṇṭhebhiḥ
Dativedāśakaṇṭhāya dāśakaṇṭhābhyām dāśakaṇṭhebhyaḥ
Ablativedāśakaṇṭhāt dāśakaṇṭhābhyām dāśakaṇṭhebhyaḥ
Genitivedāśakaṇṭhasya dāśakaṇṭhayoḥ dāśakaṇṭhānām
Locativedāśakaṇṭhe dāśakaṇṭhayoḥ dāśakaṇṭheṣu

Compound dāśakaṇṭha -

Adverb -dāśakaṇṭham -dāśakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria