Declension table of ?dāśagrāmika

Deva

NeuterSingularDualPlural
Nominativedāśagrāmikam dāśagrāmike dāśagrāmikāṇi
Vocativedāśagrāmika dāśagrāmike dāśagrāmikāṇi
Accusativedāśagrāmikam dāśagrāmike dāśagrāmikāṇi
Instrumentaldāśagrāmikeṇa dāśagrāmikābhyām dāśagrāmikaiḥ
Dativedāśagrāmikāya dāśagrāmikābhyām dāśagrāmikebhyaḥ
Ablativedāśagrāmikāt dāśagrāmikābhyām dāśagrāmikebhyaḥ
Genitivedāśagrāmikasya dāśagrāmikayoḥ dāśagrāmikāṇām
Locativedāśagrāmike dāśagrāmikayoḥ dāśagrāmikeṣu

Compound dāśagrāmika -

Adverb -dāśagrāmikam -dāśagrāmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria