Declension table of ?dāyatattvakṛt

Deva

MasculineSingularDualPlural
Nominativedāyatattvakṛt dāyatattvakṛtau dāyatattvakṛtaḥ
Vocativedāyatattvakṛt dāyatattvakṛtau dāyatattvakṛtaḥ
Accusativedāyatattvakṛtam dāyatattvakṛtau dāyatattvakṛtaḥ
Instrumentaldāyatattvakṛtā dāyatattvakṛdbhyām dāyatattvakṛdbhiḥ
Dativedāyatattvakṛte dāyatattvakṛdbhyām dāyatattvakṛdbhyaḥ
Ablativedāyatattvakṛtaḥ dāyatattvakṛdbhyām dāyatattvakṛdbhyaḥ
Genitivedāyatattvakṛtaḥ dāyatattvakṛtoḥ dāyatattvakṛtām
Locativedāyatattvakṛti dāyatattvakṛtoḥ dāyatattvakṛtsu

Compound dāyatattvakṛt -

Adverb -dāyatattvakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria