Declension table of ?dāyatattva

Deva

NeuterSingularDualPlural
Nominativedāyatattvam dāyatattve dāyatattvāni
Vocativedāyatattva dāyatattve dāyatattvāni
Accusativedāyatattvam dāyatattve dāyatattvāni
Instrumentaldāyatattvena dāyatattvābhyām dāyatattvaiḥ
Dativedāyatattvāya dāyatattvābhyām dāyatattvebhyaḥ
Ablativedāyatattvāt dāyatattvābhyām dāyatattvebhyaḥ
Genitivedāyatattvasya dāyatattvayoḥ dāyatattvānām
Locativedāyatattve dāyatattvayoḥ dāyatattveṣu

Compound dāyatattva -

Adverb -dāyatattvam -dāyatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria