Declension table of ?dāyanirṇaya

Deva

MasculineSingularDualPlural
Nominativedāyanirṇayaḥ dāyanirṇayau dāyanirṇayāḥ
Vocativedāyanirṇaya dāyanirṇayau dāyanirṇayāḥ
Accusativedāyanirṇayam dāyanirṇayau dāyanirṇayān
Instrumentaldāyanirṇayena dāyanirṇayābhyām dāyanirṇayaiḥ dāyanirṇayebhiḥ
Dativedāyanirṇayāya dāyanirṇayābhyām dāyanirṇayebhyaḥ
Ablativedāyanirṇayāt dāyanirṇayābhyām dāyanirṇayebhyaḥ
Genitivedāyanirṇayasya dāyanirṇayayoḥ dāyanirṇayānām
Locativedāyanirṇaye dāyanirṇayayoḥ dāyanirṇayeṣu

Compound dāyanirṇaya -

Adverb -dāyanirṇayam -dāyanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria