Declension table of ?dāyabandhu

Deva

MasculineSingularDualPlural
Nominativedāyabandhuḥ dāyabandhū dāyabandhavaḥ
Vocativedāyabandho dāyabandhū dāyabandhavaḥ
Accusativedāyabandhum dāyabandhū dāyabandhūn
Instrumentaldāyabandhunā dāyabandhubhyām dāyabandhubhiḥ
Dativedāyabandhave dāyabandhubhyām dāyabandhubhyaḥ
Ablativedāyabandhoḥ dāyabandhubhyām dāyabandhubhyaḥ
Genitivedāyabandhoḥ dāyabandhvoḥ dāyabandhūnām
Locativedāyabandhau dāyabandhvoḥ dāyabandhuṣu

Compound dāyabandhu -

Adverb -dāyabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria