Declension table of ?dāyārha

Deva

NeuterSingularDualPlural
Nominativedāyārham dāyārhe dāyārhāṇi
Vocativedāyārha dāyārhe dāyārhāṇi
Accusativedāyārham dāyārhe dāyārhāṇi
Instrumentaldāyārheṇa dāyārhābhyām dāyārhaiḥ
Dativedāyārhāya dāyārhābhyām dāyārhebhyaḥ
Ablativedāyārhāt dāyārhābhyām dāyārhebhyaḥ
Genitivedāyārhasya dāyārhayoḥ dāyārhāṇām
Locativedāyārhe dāyārhayoḥ dāyārheṣu

Compound dāyārha -

Adverb -dāyārham -dāyārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria