Declension table of ?dāyādavat

Deva

NeuterSingularDualPlural
Nominativedāyādavat dāyādavantī dāyādavatī dāyādavanti
Vocativedāyādavat dāyādavantī dāyādavatī dāyādavanti
Accusativedāyādavat dāyādavantī dāyādavatī dāyādavanti
Instrumentaldāyādavatā dāyādavadbhyām dāyādavadbhiḥ
Dativedāyādavate dāyādavadbhyām dāyādavadbhyaḥ
Ablativedāyādavataḥ dāyādavadbhyām dāyādavadbhyaḥ
Genitivedāyādavataḥ dāyādavatoḥ dāyādavatām
Locativedāyādavati dāyādavatoḥ dāyādavatsu

Adverb -dāyādavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria