Declension table of ?dāya

Deva

NeuterSingularDualPlural
Nominativedāyam dāye dāyāni
Vocativedāya dāye dāyāni
Accusativedāyam dāye dāyāni
Instrumentaldāyena dāyābhyām dāyaiḥ
Dativedāyāya dāyābhyām dāyebhyaḥ
Ablativedāyāt dāyābhyām dāyebhyaḥ
Genitivedāyasya dāyayoḥ dāyānām
Locativedāye dāyayoḥ dāyeṣu

Compound dāya -

Adverb -dāyam -dāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria