Declension table of ?dāvaparīta

Deva

MasculineSingularDualPlural
Nominativedāvaparītaḥ dāvaparītau dāvaparītāḥ
Vocativedāvaparīta dāvaparītau dāvaparītāḥ
Accusativedāvaparītam dāvaparītau dāvaparītān
Instrumentaldāvaparītena dāvaparītābhyām dāvaparītaiḥ dāvaparītebhiḥ
Dativedāvaparītāya dāvaparītābhyām dāvaparītebhyaḥ
Ablativedāvaparītāt dāvaparītābhyām dāvaparītebhyaḥ
Genitivedāvaparītasya dāvaparītayoḥ dāvaparītānām
Locativedāvaparīte dāvaparītayoḥ dāvaparīteṣu

Compound dāvaparīta -

Adverb -dāvaparītam -dāvaparītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria