Declension table of ?dāvānila

Deva

MasculineSingularDualPlural
Nominativedāvānilaḥ dāvānilau dāvānilāḥ
Vocativedāvānila dāvānilau dāvānilāḥ
Accusativedāvānilam dāvānilau dāvānilān
Instrumentaldāvānilena dāvānilābhyām dāvānilaiḥ dāvānilebhiḥ
Dativedāvānilāya dāvānilābhyām dāvānilebhyaḥ
Ablativedāvānilāt dāvānilābhyām dāvānilebhyaḥ
Genitivedāvānilasya dāvānilayoḥ dāvānilānām
Locativedāvānile dāvānilayoḥ dāvānileṣu

Compound dāvānila -

Adverb -dāvānilam -dāvānilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria