Declension table of dāva

Deva

MasculineSingularDualPlural
Nominativedāvaḥ dāvau dāvāḥ
Vocativedāva dāvau dāvāḥ
Accusativedāvam dāvau dāvān
Instrumentaldāvena dāvābhyām dāvaiḥ dāvebhiḥ
Dativedāvāya dāvābhyām dāvebhyaḥ
Ablativedāvāt dāvābhyām dāvebhyaḥ
Genitivedāvasya dāvayoḥ dāvānām
Locativedāve dāvayoḥ dāveṣu

Compound dāva -

Adverb -dāvam -dāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria