Declension table of ?dātyūha

Deva

MasculineSingularDualPlural
Nominativedātyūhaḥ dātyūhau dātyūhāḥ
Vocativedātyūha dātyūhau dātyūhāḥ
Accusativedātyūham dātyūhau dātyūhān
Instrumentaldātyūhena dātyūhābhyām dātyūhaiḥ dātyūhebhiḥ
Dativedātyūhāya dātyūhābhyām dātyūhebhyaḥ
Ablativedātyūhāt dātyūhābhyām dātyūhebhyaḥ
Genitivedātyūhasya dātyūhayoḥ dātyūhānām
Locativedātyūhe dātyūhayoḥ dātyūheṣu

Compound dātyūha -

Adverb -dātyūham -dātyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria