Declension table of ?dātva

Deva

NeuterSingularDualPlural
Nominativedātvam dātve dātvāni
Vocativedātva dātve dātvāni
Accusativedātvam dātve dātvāni
Instrumentaldātvena dātvābhyām dātvaiḥ
Dativedātvāya dātvābhyām dātvebhyaḥ
Ablativedātvāt dātvābhyām dātvebhyaḥ
Genitivedātvasya dātvayoḥ dātvānām
Locativedātve dātvayoḥ dātveṣu

Compound dātva -

Adverb -dātvam -dātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria