Declension table of ?dāttāmitrī

Deva

FeminineSingularDualPlural
Nominativedāttāmitrī dāttāmitryau dāttāmitryaḥ
Vocativedāttāmitri dāttāmitryau dāttāmitryaḥ
Accusativedāttāmitrīm dāttāmitryau dāttāmitrīḥ
Instrumentaldāttāmitryā dāttāmitrībhyām dāttāmitrībhiḥ
Dativedāttāmitryai dāttāmitrībhyām dāttāmitrībhyaḥ
Ablativedāttāmitryāḥ dāttāmitrībhyām dāttāmitrībhyaḥ
Genitivedāttāmitryāḥ dāttāmitryoḥ dāttāmitrīṇām
Locativedāttāmitryām dāttāmitryoḥ dāttāmitrīṣu

Compound dāttāmitri - dāttāmitrī -

Adverb -dāttāmitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria