Declension table of ?dāsvatā

Deva

FeminineSingularDualPlural
Nominativedāsvatā dāsvate dāsvatāḥ
Vocativedāsvate dāsvate dāsvatāḥ
Accusativedāsvatām dāsvate dāsvatāḥ
Instrumentaldāsvatayā dāsvatābhyām dāsvatābhiḥ
Dativedāsvatāyai dāsvatābhyām dāsvatābhyaḥ
Ablativedāsvatāyāḥ dāsvatābhyām dāsvatābhyaḥ
Genitivedāsvatāyāḥ dāsvatayoḥ dāsvatānām
Locativedāsvatāyām dāsvatayoḥ dāsvatāsu

Adverb -dāsvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria