Declension table of dāsīsuta

Deva

MasculineSingularDualPlural
Nominativedāsīsutaḥ dāsīsutau dāsīsutāḥ
Vocativedāsīsuta dāsīsutau dāsīsutāḥ
Accusativedāsīsutam dāsīsutau dāsīsutān
Instrumentaldāsīsutena dāsīsutābhyām dāsīsutaiḥ dāsīsutebhiḥ
Dativedāsīsutāya dāsīsutābhyām dāsīsutebhyaḥ
Ablativedāsīsutāt dāsīsutābhyām dāsīsutebhyaḥ
Genitivedāsīsutasya dāsīsutayoḥ dāsīsutānām
Locativedāsīsute dāsīsutayoḥ dāsīsuteṣu

Compound dāsīsuta -

Adverb -dāsīsutam -dāsīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria