Declension table of ?dāsīdāsa

Deva

MasculineSingularDualPlural
Nominativedāsīdāsaḥ dāsīdāsau dāsīdāsāḥ
Vocativedāsīdāsa dāsīdāsau dāsīdāsāḥ
Accusativedāsīdāsam dāsīdāsau dāsīdāsān
Instrumentaldāsīdāsena dāsīdāsābhyām dāsīdāsaiḥ dāsīdāsebhiḥ
Dativedāsīdāsāya dāsīdāsābhyām dāsīdāsebhyaḥ
Ablativedāsīdāsāt dāsīdāsābhyām dāsīdāsebhyaḥ
Genitivedāsīdāsasya dāsīdāsayoḥ dāsīdāsānām
Locativedāsīdāse dāsīdāsayoḥ dāsīdāseṣu

Compound dāsīdāsa -

Adverb -dāsīdāsam -dāsīdāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria