Declension table of dāsī

Deva

FeminineSingularDualPlural
Nominativedāsī dāsyau dāsyaḥ
Vocativedāsi dāsyau dāsyaḥ
Accusativedāsīm dāsyau dāsīḥ
Instrumentaldāsyā dāsībhyām dāsībhiḥ
Dativedāsyai dāsībhyām dāsībhyaḥ
Ablativedāsyāḥ dāsībhyām dāsībhyaḥ
Genitivedāsyāḥ dāsyoḥ dāsīnām
Locativedāsyām dāsyoḥ dāsīṣu

Compound dāsi - dāsī -

Adverb -dāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria