Declension table of ?dāsavarga

Deva

MasculineSingularDualPlural
Nominativedāsavargaḥ dāsavargau dāsavargāḥ
Vocativedāsavarga dāsavargau dāsavargāḥ
Accusativedāsavargam dāsavargau dāsavargān
Instrumentaldāsavargeṇa dāsavargābhyām dāsavargaiḥ dāsavargebhiḥ
Dativedāsavargāya dāsavargābhyām dāsavargebhyaḥ
Ablativedāsavargāt dāsavargābhyām dāsavargebhyaḥ
Genitivedāsavargasya dāsavargayoḥ dāsavargāṇām
Locativedāsavarge dāsavargayoḥ dāsavargeṣu

Compound dāsavarga -

Adverb -dāsavargam -dāsavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria