Declension table of ?dāsatva

Deva

NeuterSingularDualPlural
Nominativedāsatvam dāsatve dāsatvāni
Vocativedāsatva dāsatve dāsatvāni
Accusativedāsatvam dāsatve dāsatvāni
Instrumentaldāsatvena dāsatvābhyām dāsatvaiḥ
Dativedāsatvāya dāsatvābhyām dāsatvebhyaḥ
Ablativedāsatvāt dāsatvābhyām dāsatvebhyaḥ
Genitivedāsatvasya dāsatvayoḥ dāsatvānām
Locativedāsatve dāsatvayoḥ dāsatveṣu

Compound dāsatva -

Adverb -dāsatvam -dāsatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria