Declension table of ?dāsapravarga

Deva

MasculineSingularDualPlural
Nominativedāsapravargaḥ dāsapravargau dāsapravargāḥ
Vocativedāsapravarga dāsapravargau dāsapravargāḥ
Accusativedāsapravargam dāsapravargau dāsapravargān
Instrumentaldāsapravargeṇa dāsapravargābhyām dāsapravargaiḥ dāsapravargebhiḥ
Dativedāsapravargāya dāsapravargābhyām dāsapravargebhyaḥ
Ablativedāsapravargāt dāsapravargābhyām dāsapravargebhyaḥ
Genitivedāsapravargasya dāsapravargayoḥ dāsapravargāṇām
Locativedāsapravarge dāsapravargayoḥ dāsapravargeṣu

Compound dāsapravarga -

Adverb -dāsapravargam -dāsapravargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria