Declension table of ?dāsaka

Deva

MasculineSingularDualPlural
Nominativedāsakaḥ dāsakau dāsakāḥ
Vocativedāsaka dāsakau dāsakāḥ
Accusativedāsakam dāsakau dāsakān
Instrumentaldāsakena dāsakābhyām dāsakaiḥ dāsakebhiḥ
Dativedāsakāya dāsakābhyām dāsakebhyaḥ
Ablativedāsakāt dāsakābhyām dāsakebhyaḥ
Genitivedāsakasya dāsakayoḥ dāsakānām
Locativedāsake dāsakayoḥ dāsakeṣu

Compound dāsaka -

Adverb -dāsakam -dāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria