Declension table of ?dārśī

Deva

FeminineSingularDualPlural
Nominativedārśī dārśyau dārśyaḥ
Vocativedārśi dārśyau dārśyaḥ
Accusativedārśīm dārśyau dārśīḥ
Instrumentaldārśyā dārśībhyām dārśībhiḥ
Dativedārśyai dārśībhyām dārśībhyaḥ
Ablativedārśyāḥ dārśībhyām dārśībhyaḥ
Genitivedārśyāḥ dārśyoḥ dārśīnām
Locativedārśyām dārśyoḥ dārśīṣu

Compound dārśi - dārśī -

Adverb -dārśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria