Declension table of ?dārśa

Deva

MasculineSingularDualPlural
Nominativedārśaḥ dārśau dārśāḥ
Vocativedārśa dārśau dārśāḥ
Accusativedārśam dārśau dārśān
Instrumentaldārśena dārśābhyām dārśaiḥ dārśebhiḥ
Dativedārśāya dārśābhyām dārśebhyaḥ
Ablativedārśāt dārśābhyām dārśebhyaḥ
Genitivedārśasya dārśayoḥ dārśānām
Locativedārśe dārśayoḥ dārśeṣu

Compound dārśa -

Adverb -dārśam -dārśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria