Declension table of ?dārvaṇḍa

Deva

MasculineSingularDualPlural
Nominativedārvaṇḍaḥ dārvaṇḍau dārvaṇḍāḥ
Vocativedārvaṇḍa dārvaṇḍau dārvaṇḍāḥ
Accusativedārvaṇḍam dārvaṇḍau dārvaṇḍān
Instrumentaldārvaṇḍena dārvaṇḍābhyām dārvaṇḍaiḥ dārvaṇḍebhiḥ
Dativedārvaṇḍāya dārvaṇḍābhyām dārvaṇḍebhyaḥ
Ablativedārvaṇḍāt dārvaṇḍābhyām dārvaṇḍebhyaḥ
Genitivedārvaṇḍasya dārvaṇḍayoḥ dārvaṇḍānām
Locativedārvaṇḍe dārvaṇḍayoḥ dārvaṇḍeṣu

Compound dārvaṇḍa -

Adverb -dārvaṇḍam -dārvaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria