Declension table of ?dārutīrtha

Deva

NeuterSingularDualPlural
Nominativedārutīrtham dārutīrthe dārutīrthāni
Vocativedārutīrtha dārutīrthe dārutīrthāni
Accusativedārutīrtham dārutīrthe dārutīrthāni
Instrumentaldārutīrthena dārutīrthābhyām dārutīrthaiḥ
Dativedārutīrthāya dārutīrthābhyām dārutīrthebhyaḥ
Ablativedārutīrthāt dārutīrthābhyām dārutīrthebhyaḥ
Genitivedārutīrthasya dārutīrthayoḥ dārutīrthānām
Locativedārutīrthe dārutīrthayoḥ dārutīrtheṣu

Compound dārutīrtha -

Adverb -dārutīrtham -dārutīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria