Declension table of ?dārusitā

Deva

FeminineSingularDualPlural
Nominativedārusitā dārusite dārusitāḥ
Vocativedārusite dārusite dārusitāḥ
Accusativedārusitām dārusite dārusitāḥ
Instrumentaldārusitayā dārusitābhyām dārusitābhiḥ
Dativedārusitāyai dārusitābhyām dārusitābhyaḥ
Ablativedārusitāyāḥ dārusitābhyām dārusitābhyaḥ
Genitivedārusitāyāḥ dārusitayoḥ dārusitānām
Locativedārusitāyām dārusitayoḥ dārusitāsu

Adverb -dārusitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria