Declension table of ?dārumuca

Deva

MasculineSingularDualPlural
Nominativedārumucaḥ dārumucau dārumucāḥ
Vocativedārumuca dārumucau dārumucāḥ
Accusativedārumucam dārumucau dārumucān
Instrumentaldārumucena dārumucābhyām dārumucaiḥ dārumucebhiḥ
Dativedārumucāya dārumucābhyām dārumucebhyaḥ
Ablativedārumucāt dārumucābhyām dārumucebhyaḥ
Genitivedārumucasya dārumucayoḥ dārumucānām
Locativedārumuce dārumucayoḥ dārumuceṣu

Compound dārumuca -

Adverb -dārumucam -dārumucāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria