Declension table of ?dārukeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativedārukeśvaratīrtham dārukeśvaratīrthe dārukeśvaratīrthāni
Vocativedārukeśvaratīrtha dārukeśvaratīrthe dārukeśvaratīrthāni
Accusativedārukeśvaratīrtham dārukeśvaratīrthe dārukeśvaratīrthāni
Instrumentaldārukeśvaratīrthena dārukeśvaratīrthābhyām dārukeśvaratīrthaiḥ
Dativedārukeśvaratīrthāya dārukeśvaratīrthābhyām dārukeśvaratīrthebhyaḥ
Ablativedārukeśvaratīrthāt dārukeśvaratīrthābhyām dārukeśvaratīrthebhyaḥ
Genitivedārukeśvaratīrthasya dārukeśvaratīrthayoḥ dārukeśvaratīrthānām
Locativedārukeśvaratīrthe dārukeśvaratīrthayoḥ dārukeśvaratīrtheṣu

Compound dārukeśvaratīrtha -

Adverb -dārukeśvaratīrtham -dārukeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria