Declension table of ?dārukarman

Deva

NeuterSingularDualPlural
Nominativedārukarma dārukarmaṇī dārukarmāṇi
Vocativedārukarman dārukarma dārukarmaṇī dārukarmāṇi
Accusativedārukarma dārukarmaṇī dārukarmāṇi
Instrumentaldārukarmaṇā dārukarmabhyām dārukarmabhiḥ
Dativedārukarmaṇe dārukarmabhyām dārukarmabhyaḥ
Ablativedārukarmaṇaḥ dārukarmabhyām dārukarmabhyaḥ
Genitivedārukarmaṇaḥ dārukarmaṇoḥ dārukarmaṇām
Locativedārukarmaṇi dārukarmaṇoḥ dārukarmasu

Compound dārukarma -

Adverb -dārukarma -dārukarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria