Declension table of ?dārukarṇin

Deva

MasculineSingularDualPlural
Nominativedārukarṇī dārukarṇinau dārukarṇinaḥ
Vocativedārukarṇin dārukarṇinau dārukarṇinaḥ
Accusativedārukarṇinam dārukarṇinau dārukarṇinaḥ
Instrumentaldārukarṇinā dārukarṇibhyām dārukarṇibhiḥ
Dativedārukarṇine dārukarṇibhyām dārukarṇibhyaḥ
Ablativedārukarṇinaḥ dārukarṇibhyām dārukarṇibhyaḥ
Genitivedārukarṇinaḥ dārukarṇinoḥ dārukarṇinām
Locativedārukarṇini dārukarṇinoḥ dārukarṇiṣu

Compound dārukarṇi -

Adverb -dārukarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria