Declension table of ?dāruhastaka

Deva

MasculineSingularDualPlural
Nominativedāruhastakaḥ dāruhastakau dāruhastakāḥ
Vocativedāruhastaka dāruhastakau dāruhastakāḥ
Accusativedāruhastakam dāruhastakau dāruhastakān
Instrumentaldāruhastakena dāruhastakābhyām dāruhastakaiḥ dāruhastakebhiḥ
Dativedāruhastakāya dāruhastakābhyām dāruhastakebhyaḥ
Ablativedāruhastakāt dāruhastakābhyām dāruhastakebhyaḥ
Genitivedāruhastakasya dāruhastakayoḥ dāruhastakānām
Locativedāruhastake dāruhastakayoḥ dāruhastakeṣu

Compound dāruhastaka -

Adverb -dāruhastakam -dāruhastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria