Declension table of ?dāruhasta

Deva

MasculineSingularDualPlural
Nominativedāruhastaḥ dāruhastau dāruhastāḥ
Vocativedāruhasta dāruhastau dāruhastāḥ
Accusativedāruhastam dāruhastau dāruhastān
Instrumentaldāruhastena dāruhastābhyām dāruhastaiḥ dāruhastebhiḥ
Dativedāruhastāya dāruhastābhyām dāruhastebhyaḥ
Ablativedāruhastāt dāruhastābhyām dāruhastebhyaḥ
Genitivedāruhastasya dāruhastayoḥ dāruhastānām
Locativedāruhaste dāruhastayoḥ dāruhasteṣu

Compound dāruhasta -

Adverb -dāruhastam -dāruhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria