Declension table of ?dāruciti

Deva

FeminineSingularDualPlural
Nominativedārucitiḥ dārucitī dārucitayaḥ
Vocativedārucite dārucitī dārucitayaḥ
Accusativedārucitim dārucitī dārucitīḥ
Instrumentaldārucityā dārucitibhyām dārucitibhiḥ
Dativedārucityai dārucitaye dārucitibhyām dārucitibhyaḥ
Ablativedārucityāḥ dāruciteḥ dārucitibhyām dārucitibhyaḥ
Genitivedārucityāḥ dāruciteḥ dārucityoḥ dārucitīnām
Locativedārucityām dārucitau dārucityoḥ dārucitiṣu

Compound dāruciti -

Adverb -dāruciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria