Declension table of ?dāruṇavapuṣā

Deva

FeminineSingularDualPlural
Nominativedāruṇavapuṣā dāruṇavapuṣe dāruṇavapuṣāḥ
Vocativedāruṇavapuṣe dāruṇavapuṣe dāruṇavapuṣāḥ
Accusativedāruṇavapuṣām dāruṇavapuṣe dāruṇavapuṣāḥ
Instrumentaldāruṇavapuṣayā dāruṇavapuṣābhyām dāruṇavapuṣābhiḥ
Dativedāruṇavapuṣāyai dāruṇavapuṣābhyām dāruṇavapuṣābhyaḥ
Ablativedāruṇavapuṣāyāḥ dāruṇavapuṣābhyām dāruṇavapuṣābhyaḥ
Genitivedāruṇavapuṣāyāḥ dāruṇavapuṣayoḥ dāruṇavapuṣāṇām
Locativedāruṇavapuṣāyām dāruṇavapuṣayoḥ dāruṇavapuṣāsu

Adverb -dāruṇavapuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria