Declension table of ?dāruṇātman

Deva

NeuterSingularDualPlural
Nominativedāruṇātma dāruṇātmanī dāruṇātmāni
Vocativedāruṇātman dāruṇātma dāruṇātmanī dāruṇātmāni
Accusativedāruṇātma dāruṇātmanī dāruṇātmāni
Instrumentaldāruṇātmanā dāruṇātmabhyām dāruṇātmabhiḥ
Dativedāruṇātmane dāruṇātmabhyām dāruṇātmabhyaḥ
Ablativedāruṇātmanaḥ dāruṇātmabhyām dāruṇātmabhyaḥ
Genitivedāruṇātmanaḥ dāruṇātmanoḥ dāruṇātmanām
Locativedāruṇātmani dāruṇātmanoḥ dāruṇātmasu

Compound dāruṇātma -

Adverb -dāruṇātma -dāruṇātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria